Top Ad unit 728 × 90

Sanskrit Guide वेबसाइट पर आपका स्वागत है |

नवीनतम पोस्ट

प्रश्नोत्तरी

तृतीय: पाठ:- 3. गोदोहनम्

 प्रिय विद्यार्थियों,

                           जैसा कि आप सब को पता हि है कि राजस्थान सरकार के आदेशानुसार माध्यमिक शिक्षा बोर्ड राजस्थान(RBSC) ने सत्र 2020-21 से NCERT BOOKS को राजस्थान बोर्ड के SYLABUSS में लागू किया गया है | अत: क्लास 9th के विद्यार्थियों के लिए उनके पाठ्यक्रम के अनुसार संस्कृत कि पुस्तक shemushi अध्यायवार SOLUTIONS आप लोगो के लिए यहाँ उपलब्ध करवाये जा रहे है ताकि आप अपनी परीक्षा की तैयारी जारी रख सके | 


     राजस्थान बोर्ड (RBSC) सत्र 2020-21


कक्षा 9th की संस्कृत की BOOK  शेमुषी के SOLUTIONS

RBSC/NCERT 9TH SANSKRIT BOOK

तृतीय: पाठ:- 3. गोदोहनम्
सम्पूर्ण SOLUTIONS 👉

1. एकपदेन उत्तरं लिखत-

1. मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?

उत्तरम्-👉 काशीविश्वनाथमन्दिरं प्रति।

2. उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

उत्तरम्-👉 त्रिशत-सेटकपरिमितम्

3. कुम्भकारः घटान् किमर्थं रचयति?

उत्तरम्- 👉 जीविकाहेतो:

4. कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

उत्तरम्-👉 मोदकानि दृष्ट्वा

5. नन्दिन्याः पादप्रहारैः कः रक्तरंजित: अभवत्?

उत्तरम्- 👉 चन्दन: ।

2. पूर्णवाक्येन उत्तरं लिखत-

1. मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?

उत्तरम्- 👉 मासपर्यन्तं मल्लिका चन्दनश्च धेनोः सेवा घासादिकं गुडादिकं भोजयित्वा अकुरुताम्।

2. कालः कस्य रसं पिबति?

उत्तरम्- 👉 क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य कर्मण: च रसं कालः पिबति।

3. घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः कि़ वदति?

उत्तरम्- 👉 कुम्भकारः वदति यत् त्वां आभूषणविहीनां कृत्वा अहं पापकर्म न करिष्यामि यथाभिलषितान् घटान् नयतु, घटमूल्यं दुग्धं विक्रीय ददातु इति।

4. मल्लिकया किम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?

उत्तरम्- 👉 मासपर्यन्तं धेनोः दोहनं न कृतं अत: पीड़ाकारणात् सा ताडयति।

5. मासपर्यन्तं धेनोः अदोहनस्य किम् कारणमासीत्?

उत्तरम्- 👉 मासान्ते अधिकाधिकं दुग्धं प्राप्तुं मासपर्यन्तं धेनोः दोहनं न कृतम्।

3. रेखा़कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -

1. मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।

   मल्लिका काभि: सह धर्मयात्रायै गच्छति स्म?

2. चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।

   चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?

3. मोदकानि पूजानिमित्तानि रचितानि आसन्।

   कानि पूजानिमित्तानि रचितानि आसन्?

4. मल्लिका स्वपतिं चतुरतमं मन्यते।

   मल्लिका स्वपतिं किम् मन्यते?

5. नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरंजितम् करोति।

   का पादाभ्यां ताडयित्वा चन्दनं रक्तरंजितम् करोति?

4. मन्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत-

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मंगलकामनाम्, कल्याणकारिणः।।

यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधित: न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै.कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मंगलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधा: तव कृते समस्यां न उत्पादयेत् । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रातायाः समर्थकः आसीत्।

5. घटनाक्रमानुसारं लिखत -

1. सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

2. उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।

3. उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

4. मल्लिका पूजार्थं मोदकानि रचयति।

5. उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

6. कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

7. चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।

8. चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

उत्तरम्-👉

1. मल्लिका पूजार्थं मोदकानि रचयति।

2. सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

3. उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

4. चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

5. चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।

6. उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।

7. उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

8. कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

6. अधेलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत-

उदाहरणम्-                                कः/का        कं/काम्

स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।   मल्लिका     चन्दनं प्रति

1. धन्यवाद मातुल! याम्यधुना।               उमा         चन्दनं प्रति

2. त्रिसेटकमितं दुग्धं । शोभनम्। व्यवस्था भविष्यति।  चन्दन:   उमां प्रति

3. मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।        चन्दन:       देवेशं प्रति

4. पुत्रिके! नाहं पापकर्म करोमि।               देवेश:      मल्लिकां प्रति

5. देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। चन्दन:  मल्लिकां प्रति

7. पाठस्य आधरेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत -

1. शिवास्ते =         शिवा: + ते

2. मनः हरः =         मनोहर:

3. सप्ताहान्ते =       सप्ताह. + अन्ते

4. नेच्छामि =         न + इच्छामि

5. अत्युत्तमः =        अति + उत्तम:

8. पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत-

1. करणीयम् = 👉     कृ + अनीयर्

2. वि+क्री+ल्यप् = 👉   विक्रीय

3. पठितम् = 👉       पठ् + क्त

4. ताडय्+क्त्वा = 👉    ताडयित्वा

5. दोग्धुम् = 👉       दुह् + तुमुन्

यहाँ संस्कृत कक्षा 9 की बुक शेमुषी के तृतीयो पाठ 'गोदोहनम्'  के अभ्यास प्रश्नों का सम्पूर्ण SOLUTIONS दिया गया है | आशा है ये आपकी तैयारी में अवश्य सहायक होगा |

कक्षा 9th की संस्कृत की BOOK  शेमुषी के शेष पाठो के SOLUTIONS  भी अतिशीघ्र इसी लिंक पर आपको उपलब्ध होंगे| नियमित रूप से SANSKRIT GUIDE का अवलोकन करते रहे |

आपके पाठ्यक्रम के अनुसार सन्धिप्रकरण पढ़ने के लिए यहाँ क्लिक करे 👉

                                                   जयतु संस्कृतम्, जयतु भारतम् |
तृतीय: पाठ:- 3. गोदोहनम् Reviewed by Sanskrit Guide on 4:00 am Rating: 5

कोई टिप्पणी नहीं:

Sanskrit Guide को बेहतर बनाने के लिए आपके विचार अवश्य देवे .

Sanskrit Guide All Right Reseved |

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.